A 467-38 Vāstupūjanaprakāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/38
Title: Vāstupūjanaprakāra
Dimensions: 93 x 16 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks:


Reel No. A 467-38 Inventory No. 85775

Title Vāstupūjanaprakāra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 93.0 x 16.0 cm

Folios 15

Lines per Folio 11–12

Foliation figures in the upper left hand margin on the verso

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

On the cover-leaf is written yo nyasya pustakaṃ mūḍhaḥ cauryaṃ kṛtvāpasaṃharet |

sayamasyan nave chaṃḍī ghoraṃ++++++ || 1 || ||

he pothī vekūhevaākoṭakarācījāṇijesahya || ❁ || ||

he pothī vāstupūjanācāṃjāṇije śubhaṃ bhavatu || ❁ ||

Excerpts

Beginning

śrīvyaṃkaṭeśāya namaḥ ||

vāstupūjanaprakāra[ḥ] ||

haste akṣatāṃgahī vā | ādau rekhā[ṃ] pūjayet || oṃ namo rathāyai namaḥ | 1 || oṃ subhadrāyai || 2 || oṃ sunaṃdaāyai namaḥ | 3 | sutaṃdāyai namaḥ | 4 || satyai namaḥ | 9 | śāṃtyai | 10 | atha tiryak || jvālinyai namaḥ | 1 | (fol. 1r1–5)

End

śālāvāstudvayaṃ caiva karttavyaṃ sahika eva ca |

tataḥ sahikahomaṃ ca i+yaṃ munir abravīt || 2 ||

navagraheṣu saṃsthāpya śālāvāstuṃ ca manyate |

pūrṇāhutiś ca karttavyaṃ smṛtivācanam abravīt || 3 ||

navagrahaṃ ca no(!) sthāpya pūrṇāhuti⟨n⟩ na vidyat |

navagrahair yatra karmai[r] pūrṇāhuti[r] vidhīyate || 4 || ❁ || (fol. 15r1–5)

Colophon

iti śrīgargaviracitānāṃ vāstupūjanapaddhatiḥ saṃpūrṇaṃ śrīvyaṃkaṭeśārpa[ṇa]m astu || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 15r6–7)

Microfilm Details

Reel No. A 467/38

Date of Filming 29-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 21-01-2010

Bibliography